कक्षा 4 संस्कृत पीयूषम प्रथम: पाठ:

SCERT कक्षा 4 संस्कृत पीयूषम पाठ 1 ” चित्रपाठः ” के अभ्यास प्रश्न और उनके उत्तर . MasterJEE Online Solutions for Class-4 Sanskrit Chapter-1. SCERT up board solutions .

Solutions for Class 4 Sanskrit Chapter-1

चित्रपाठः

अभ्यासाः

प्रश्न (1) : बहुबचने परिवर्तयत –

शुकः – शुका:फलम् – फलानिचटका – चटका:
वृषभ: – वृषभा:मूलकम् – मूलकानिशिक्षिका – शिक्षिका:
पटोल: – पटोला:पुस्तकम् – पुस्तकानिबालिका – बालिका:
वृक्ष: – वृक्षा:कारयानम् – कारयानानिकालिका – कालिका:
कृषक: – कृषका:वनम् – वनानिलेखिका – लेखिका:

प्रश्न (2) : चित्रं दृष्ट्वा उचितं पदं लिखत –

यथा- बालक: हसति |

बालिका: क्रीडन्ति |

कमलम् विकसति |

मत्स्य: तरति |

प्रश्न (3) : उदाहरणानुसारं पदानि लिखत –

छात्रा, वृक्ष:, शिक्षिका, गृहम, मत्स्य:, पत्रम्, आपणिका, बालक:, फलम् 
पुल्लिङ्गंस्त्रीलिङ्गंनपुंसकलिङ्गं
बालक:छात्राफलम्
मत्स्य:शिक्षिकागृहम्
वृक्ष:आपणिकापत्रम्

प्रश्न (4) : ‘म्’ योजयित्वा शब्दनिर्माणं कुरुत –

यथा- पुस्तक – पुस्तकम्

गृह – गृहम्

फल – फलम्

शाक – शाकम्

बसयान – बसयानम्

हल – हलम्

प्रश्न (5) : वाक्येषु ‘कर्ता’ पदं रेखाङ्कितं कुरुत –

यथा – कृषका: कर्षन्ति |

(क) बालका: गच्छन्ति |

(ख) बालिका: क्रीडन्ति |

(ग) पत्राणि पतन्ति

(घ) कमलानि विकसन्ति |

(ड.) मत्स्या तरन्ति |

(च) यात्रिण: तिष्ठन्ति |

प्रश्न (6) : उदाहरणनुसारं प्रश्ननिर्माणं कुरुत –

यथा – एष: सूर्य: | एष: क: ?

(क) एतानि पत्राणि | एतानि क: ?

(ख) एते मत्स्या: | एते क: ?

(ग) एषा शिक्षिका | एषा क: ?

(घ) एते गृहे | एते क: ?

प्रश्न (7) : उचितपदानि योजयत –

यथा – पत्राणि – पतन्ति

बालिका: – क्रीडन्ति

चटका: – कूजन्ति

बालका: – गच्छन्ति

कृषक: – कर्षति

प्रश्न (8) : (:) योजित्वा शब्दनिर्माणं कुरुत –

यथा – छात्र – छात्र:

वृक्ष – वृक्ष:

दर्पण – दर्पण:

चन्द्र – चन्द्र:

MasterJEE Online Solution for Class 4 Sanskrit Chapter 1 . Class 4 Sanskrit Piyusham question answer. If you have any suggestions, please send to us as your suggestions are very important to us.

CONTACT US :
IMPORTANT LINKS :
RECENT POSTS :

This section has a detailed solution for all SCERT UTADAR PRADESH textbooks of class 1, class 2, class 3, class 4, class 5, class 6, class 7 and class 8, along with PDFs of all primary and junior textbooks of classes . Free downloads and materials related to various competitive exams are available.

error: Content is protected !!